!-- Codes by HTML.am --> एकम् सत्यम् . विप्रा: बहुधा वदन्ति Truth is Unity. Scholars describe in many ways. அவன் ஒருவனே. படித்தவர் பல்விதமாக பகர்வர். स एक: (तैत्रॆय) तस्य वाचक: प्रणव:
ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । ॐ शान्तिः शान्तिः शान्तिः ॥

OM..Sa Ekaha

एकम् सत्यम् . विप्रा: बहुधा वदन्ति
Truth is Unity. Scholars describe in many ways.
அவன் ஒருவனே. படித்தவர் பல்விதமாக பகர்வர்.
स एक: (तैत्रॆय) तस्य वाचक: प्रणव:
He is One (Taitreya Upanishad)
(And) His Verbal form is Pranavaha
===========================
पठत संस्कृतं वदत संस्कृतं
लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि




A centre of Prayer and Meditation. இது ஒரு தியான மையம். இறைவ்னின் சன்னிதானம்.

A centre of Prayer and Meditation.   இது  ஒரு தியான மையம்.  இறைவ்னின் சன்னிதானம்.
Ganapathi Yanthra

THIS BLOG IS DEVOTED TO ORTHODOX, VEDIC CULTURE,TRADITIONS AND PHILOSOPHY OF HINDUISM

ஸத்யம்
சிவம்
சுந்தரம். .
ஆன்மீகம்
Satyam Shivam Sundaram
Aanmeekam

Peace resides in love of God.





Monday, March 15, 2010

SURYA NAMASKAR ..



DETAILS THE POSTURES DURING A SURYA NAMASKAR.

ONE MAY DO THE SAME A MINIMUM OF THIRTEEN TIMES TO GAIN MAXIMUM BENEFIT OF BREATHING EXERCISE.

Courtesy: youtube

The 12 mantras for surya namaskara:
  1. ॐ मित्राय नमः aum mitrāya namah
  2. ॐ रवये नमः aum ravayé namah
  3. ॐ सूर्याय नमः aum sūryāya namah
  4. ॐ भानवे नमः aum bhānavé namah
  5. ॐ खगय नमः aum khagāya namah
  6. ॐ पुष्णे नमः aum pushné namah
  7. ॐ हिरण्यगर्भाय नमः aum hiranyagarbhāya namah
  8. ॐ मारिचाये नमः aum mārichāyé namah
  9. ॐ आदित्याय नमः aum ādityāya namah
  10. ॐ सावित्रे नमः aum sāvitré namah
  11. ॐ अर्काय नमः aum ārkāya namah
  12. ॐ भास्कराय नमः aum bhāskarāya namah
आ कृष्णेन् रजसा वर्तमानो निवेशयन्न अमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन ॥
 
(Rig Vedha..Hymn 35)