!-- Codes by HTML.am --> एकम् सत्यम् . विप्रा: बहुधा वदन्ति Truth is Unity. Scholars describe in many ways. அவன் ஒருவனே. படித்தவர் பல்விதமாக பகர்வர். स एक: (तैत्रॆय) तस्य वाचक: प्रणव:
ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । ॐ शान्तिः शान्तिः शान्तिः ॥

OM..Sa Ekaha

एकम् सत्यम् . विप्रा: बहुधा वदन्ति
Truth is Unity. Scholars describe in many ways.
அவன் ஒருவனே. படித்தவர் பல்விதமாக பகர்வர்.
स एक: (तैत्रॆय) तस्य वाचक: प्रणव:
He is One (Taitreya Upanishad)
(And) His Verbal form is Pranavaha
===========================
पठत संस्कृतं वदत संस्कृतं
लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि




A centre of Prayer and Meditation. இது ஒரு தியான மையம். இறைவ்னின் சன்னிதானம்.

A centre of Prayer and Meditation.   இது  ஒரு தியான மையம்.  இறைவ்னின் சன்னிதானம்.
Ganapathi Yanthra

THIS BLOG IS DEVOTED TO ORTHODOX, VEDIC CULTURE,TRADITIONS AND PHILOSOPHY OF HINDUISM

ஸத்யம்
சிவம்
சுந்தரம். .
ஆன்மீகம்
Satyam Shivam Sundaram
Aanmeekam

Peace resides in love of God.





Saturday, December 10, 2011

Hanuman Ashtottara Shatanamavali - 108 Names of Lord Anjaneya




Shri Anjaneya Ashthatora Shatanamawali Lyrics

Om Angenayaya Namah
Om Mahaveeraya Namah
Om Hanumate Namah
Om Marutatmajaya Namah
Om Tatva-gnyana-pradaya Namah
Om Sita Devi Mudhra-padraya kaya Namah
Om Ashokavani-kaachetre Namah
Om Sarva-maya-vibham-janaya Namah
Om Sarva-banda-vimokthre Namah
Om Raksho-vidhvamsa-karakaya Namah
Om Para-vidhya-pariharaya Namah
Om Para-shourya-vinashanaya Namah
Om Paramamtra-niraakarte Namah
Om Parayantra-pradbedakaaya Namah
Om Sarwagraha-vinaashine Namah
Om Bhimasena-sahayakrute Namah
Om Sarwa-dukhaharaaya Namah
Om Sarwa-lokachaarinye Namah
Om Manojavaaya Namah
Om Paarijaata drumulasdhaya Namah
Om Sarwa-mantra-swarupine Namah
Om Sarwa-tantra-swarupine Namah
Om Sarwa-yantratmakaaya Namah
Om Kapeeshwaraaya Namah
Om Mahakaayaaya Namah
Om Sarwa-rogaharaaya Namah
Om Prabhave Namah
Om Balasiddhikaraaya Namah
Om Sarwa-vidya-sampatpradaa-yakaaya Namah
Om Kapisenaa-naayakaaya Namah
Om Bhavishya-chatu-rananaaya Namah
Om Kumaara-bramhachaarine Namah
Om Ratna-kundala-deeptamate Namah
Om Sanchala-dwala-sannaddha-lambamaana shikhojwalaaya Namah
Om Gandharwa-vidya-tatwagnyaya Namah
Om Mahabala-paraakramaaya Namah
Om Kaaraa-gruha-vimoktre Namah
Om Shrumkhalaa-bandhamochakaaya Namah
Om Saagarottarakaaya Namah
Om Pragnyaya Namah
Om Raama-dhutaaya Namah
Om Prataapavate Namah
Om Vaanaraaya Namah
Om Kesaree-sutaaya Namah
Om Seetaa-shoka-nivaaranaaya Namah
Om Amjanaa-garbha-sambhutaaya Namah
Om Baalaarka-sadrushaananaaya Namah
Om Vibhishana-priyakaraaya Namah
Om Dhashagreva-kulaamtakaaya Namah
Om Lakshana-pranadaataaya Namah
Om Vajra-kaayaaya Namah
Om Mahadyutaye Namah
Om Chinrajeevine Namah
Om Raamabhaktaya Namah
Om Daitya-kaarya-vighatakaaya Namah
Om Akshahamtre Namah
Om Kaancha-naabhaya Namah
Om Pancha-vaktraya Namah
Om Maha-tapaaya Namah
Om Lamkhinee-bhamjanaaya Namah
Om Srimate Namah
Om Simhaka-pranabhamjanaaya Namah
Om Gandha-maadana-sailasdhaya Namah
Om Lankaa-puravidaahakaaya Namah
Om Sugriva-sachi-vaaya Namah
Om Ddhiraaya Namah
Om Shuraya Namah
Om Daityakulamtakaaya Namah
Om Suraarchitaaya Namah
Om Mahatejaaya Namah
Om Raama-chudaa-manipradaaya Namah
Om Kaama-rupaaya Namah
Om Pingalakshaya Namah
Om Vaardhi-mainaaka-pujitaaya Namah
Om Kabali-kruta-martamda-mamdalaaya Namah
Om Vijitem-driyaaya Namah
Om Raama-sugriva-samdhaatre Namah
Om Maha-raavana-mardhanaaya Namah
Om Spatikaabhaya Namah
Om Vaagadhishaya Namah
Om Navavya-kruti-panditaaya Namah
Om Chatur-bahave Namah
Om Deena-bandhave Namah
Om Mahatmaya Namah
Om Bhaktha-vastalaaya Namah
Om Sanjeeva-vanaanna-graaharthe Namah
Om Shuchaye Namah
Om Vaagmine Namah
Om Drudavrataaya Namah
Om Kaalaneme-pramadha-naaya Namah
Om Hari-markata-markataaya Namah
Om Damtaaya Namah
Om Shantaaya Namah
Om Prasanaatmane Namah
Om Shatakanta-madaapahrute Namah
Om Yogine Namah
Om Raamakadhalolaaya Namah
Om Seetaanveshana-panditaaya Namah
Om Vajra-damstraya Namah
Om Vajranakhaya Namah
Om Rudhra-veerya-samudbavaaya Namah
Om Indhra-jitpra-hitaa-mogha bramhastra nivaarakaaya Namah
Om Paardha-dhwajaagra-samvaasine Namah
Om Shara-panjara-bhedhakaaya Namah
Om Dashabaahave Namah
Om Lokapujyayaa Namah
Om Jaamba-vatpri-tiva-rdhanaaya Namah
Om Seetaa-sameta sreeraamapaada sevaa Duramdharaaya Namah

Eti Angeneya Ashthatora Shatanamawali Samaptham